Fundstellen

RArṇ, 10, 6.1
  dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /Kontext
RArṇ, 10, 19.1
  hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Kontext
RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Kontext
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Kontext
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 12, 339.1
  śuddhabaddharasendrastu gandhakaṃ tatra jārayet /Kontext
RArṇ, 13, 10.2
  divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //Kontext
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Kontext
RArṇ, 14, 38.1
  samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /Kontext
RArṇ, 14, 77.1
  rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 106.2
  bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //Kontext
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Kontext
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Kontext
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Kontext
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 22.1
  kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /Kontext
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 15, 63.4
  śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 65.1
  palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 74.2
  samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //Kontext
RArṇ, 15, 90.2
  śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //Kontext
RArṇ, 15, 107.1
  śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca /Kontext
RArṇ, 15, 109.1
  śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Kontext
RArṇ, 15, 112.1
  śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Kontext
RArṇ, 15, 125.1
  pūrvaśuddhena sūtena saha hemnā ca pārvati /Kontext
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Kontext
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Kontext
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 46.1
  vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 47.2
  ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //Kontext
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Kontext
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Kontext
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Kontext
RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Kontext
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext