References

RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Context
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Context
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Context
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Context
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Context
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Context
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Context
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Context
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Context
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Context
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Context
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRS, 3, 120.2
  śudhyanti rasoparasā dhmātā muñcanti sattvāni //Context
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Context
RRS, 3, 132.0
  tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //Context
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Context
RRS, 3, 161.2
  dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //Context
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Context
RRS, 4, 39.2
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 11.2
  aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //Context
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Context
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Context
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Context
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Context
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Context
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Context
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Context