References

RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Context
RCint, 3, 145.1
  atyamlitam udvartitatārāriṣṭādipatram atiśuddham /Context
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RCint, 3, 170.1
  candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /Context
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 4, 16.3
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //Context
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Context
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Context
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Context
RCint, 6, 10.3
  vārān dvādaśa tacchudhyellepāttāpācca secanāt //Context
RCint, 6, 13.2
  nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //Context
RCint, 6, 17.2
  śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //Context
RCint, 6, 18.3
  dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //Context
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Context
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCint, 7, 23.2
  viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //Context
RCint, 7, 57.2
  hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //Context
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Context
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Context
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Context
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Context
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Context
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Context
RCint, 8, 52.2
  meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCint, 8, 199.2
  puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //Context
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCint, 8, 251.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /Context