References

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Context
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Context
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RHT, 18, 10.1
  amlādyudvartitatārāriṣṭādipatram atiśuddham /Context
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Context
RHT, 3, 8.1
  tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /Context
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Context
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Context
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Context
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Context
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Context
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Context
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Context
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Context
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Context
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Context