ŚdhSaṃh, 2, 11, 55.1 |
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
ŚdhSaṃh, 2, 11, 57.2 |
karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // | Kontext |
ŚdhSaṃh, 2, 11, 70.2 |
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // | Kontext |
ŚdhSaṃh, 2, 12, 22.2 |
samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // | Kontext |
ŚdhSaṃh, 2, 12, 115.2 |
deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext |
ŚdhSaṃh, 2, 12, 137.2 |
bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
ŚdhSaṃh, 2, 12, 170.2 |
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext |
ŚdhSaṃh, 2, 12, 176.1 |
gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Kontext |
ŚdhSaṃh, 2, 12, 178.1 |
jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext |
ŚdhSaṃh, 2, 12, 196.2 |
jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Kontext |
ŚdhSaṃh, 2, 12, 223.2 |
viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Kontext |
ŚdhSaṃh, 2, 12, 254.1 |
tato jayantījambīrabhṛṅgadrāvair vimardayet / | Kontext |