Fundstellen

ÅK, 2, 1, 53.1
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /Kontext
ÅK, 2, 1, 97.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ÅK, 2, 1, 118.1
  kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /Kontext
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Kontext
ÅK, 2, 1, 354.2
  kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //Kontext
ÅK, 2, 1, 362.1
  punarnavāmeghanādakapijambīratindukaiḥ /Kontext
BhPr, 2, 3, 108.2
  mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //Kontext
BhPr, 2, 3, 112.1
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /Kontext
BhPr, 2, 3, 239.1
  jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /Kontext
RAdhy, 1, 82.1
  cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /Kontext
RAdhy, 1, 182.1
  tatsūtaṃ mardayet khalve jambīrotthadravairdinam /Kontext
RAdhy, 1, 183.2
  sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //Kontext
RAdhy, 1, 184.2
  piṣyo jambīranīreṇa hemapattraṃ pralepayet /Kontext
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Kontext
RAdhy, 1, 188.2
  jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //Kontext
RAdhy, 1, 190.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RArṇ, 11, 18.2
  amlavetasajambīrabījapūrāmlabhūkhagaiḥ /Kontext
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 15, 66.1
  jambīrārdrarasenaiva dinamekaṃ tu mardayet /Kontext
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 5, 31.1
  amlavetasajambīraluṅgāmlacaṇakāmlakam /Kontext
RArṇ, 6, 11.1
  kapitindukajambīrameghanādapunarnavaiḥ /Kontext
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 9, 15.1
  jambīrāmlena pacanaṃ śigrumūladraveṇa ca /Kontext
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 39.1
  dīpitaṃ rasarājastu jambīrarasasaṃyutam /Kontext
RCint, 3, 60.2
  tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //Kontext
RCint, 3, 62.2
  jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Kontext
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Kontext
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 6, 8.2
  ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Kontext
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Kontext
RCint, 7, 122.1
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /Kontext
RCūM, 14, 50.2
  jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //Kontext
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Kontext
RCūM, 9, 6.2
  amlavetasajambīranimbukaṃ rājanimbukam //Kontext
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Kontext
RHT, 4, 22.2
  carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //Kontext
RHT, 7, 8.1
  jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /Kontext
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Kontext
RMañj, 1, 34.1
  jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /Kontext
RMañj, 3, 79.1
  jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RMañj, 6, 18.1
  elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ /Kontext
RMañj, 6, 25.2
  māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //Kontext
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Kontext
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Kontext
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 204.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Kontext
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Kontext
RPSudh, 1, 74.2
  jaṃbīrapūrakajalairmardayedekaviṃśatim //Kontext
RPSudh, 4, 47.2
  jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //Kontext
RRÅ, R.kh., 2, 4.1
  mardayettaptakhalve taṃ jambīrotthadravairdinam /Kontext
RRÅ, R.kh., 2, 13.2
  jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //Kontext
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Kontext
RRÅ, R.kh., 3, 10.1
  mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 12.1
  piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /Kontext
RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Kontext
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Kontext
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 7, 2.2
  jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //Kontext
RRÅ, R.kh., 7, 17.2
  karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 8, 7.2
  ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ //Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Kontext
RRÅ, R.kh., 8, 52.2
  jambīrairāranālairvā mṛgadūrvādravaistathā //Kontext
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Kontext
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Kontext
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 14.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRÅ, V.kh., 1, 29.2
  dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 10, 70.2
  jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //Kontext
RRÅ, V.kh., 10, 83.1
  gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /Kontext
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 11.1
  taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 26.1
  amlavetasajaṃbīrabījapūrakabhūkhagaiḥ /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 57.1
  tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Kontext
RRÅ, V.kh., 13, 28.1
  kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /Kontext
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Kontext
RRÅ, V.kh., 16, 105.1
  jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /Kontext
RRÅ, V.kh., 16, 106.2
  kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //Kontext
RRÅ, V.kh., 16, 108.1
  kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /Kontext
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Kontext
RRÅ, V.kh., 2, 8.1
  ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /Kontext
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 20, 127.2
  catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Kontext
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 3, 89.1
  punarnavāmeghanādakapijambīratindukaiḥ /Kontext
RRÅ, V.kh., 3, 104.2
  kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //Kontext
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Kontext
RRÅ, V.kh., 3, 113.1
  jambīrair āranālairvā viṃśāṃśadaradena ca /Kontext
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 5, 46.2
  mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //Kontext
RRÅ, V.kh., 6, 30.1
  dinaṃ jambīranīreṇa kākamācīdravairdinam /Kontext
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Kontext
RRÅ, V.kh., 6, 93.1
  palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /Kontext
RRÅ, V.kh., 9, 34.1
  āroṭarasatastulyaṃ jambīrairmardayet dinam /Kontext
RRS, 10, 77.1
  amlavetasajambīranimbukaṃ bījapūrakam /Kontext
RRS, 11, 113.1
  palāśabījakaṃ raktajambīrāmlena sūtakam /Kontext
RRS, 2, 92.2
  jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /Kontext
RRS, 2, 140.0
  jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //Kontext
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Kontext
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
RRS, 5, 116.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRS, 5, 126.1
  jambīrarasasaṃyukte darade taptamāyasam /Kontext
RRS, 5, 181.2
  jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 55.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ŚdhSaṃh, 2, 11, 57.2
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //Kontext
ŚdhSaṃh, 2, 11, 70.2
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //Kontext
ŚdhSaṃh, 2, 12, 22.2
  samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 137.2
  bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //Kontext
ŚdhSaṃh, 2, 12, 170.2
  gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Kontext
ŚdhSaṃh, 2, 12, 223.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Kontext
ŚdhSaṃh, 2, 12, 254.1
  tato jayantījambīrabhṛṅgadrāvair vimardayet /Kontext