Fundstellen

RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Kontext
RRÅ, R.kh., 2, 42.1
  mardayenmārakadrāvair dinamekaṃ nirantaram /Kontext
RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Kontext
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Kontext
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Kontext
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 95.1
  pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 21.1
  mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /Kontext
RRÅ, R.kh., 9, 37.2
  bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam //Kontext
RRÅ, R.kh., 9, 45.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Kontext
RRÅ, V.kh., 11, 18.1
  sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /Kontext
RRÅ, V.kh., 11, 34.2
  pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 50.1
  śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Kontext
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Kontext
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Kontext
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Kontext
RRÅ, V.kh., 16, 45.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 51.2
  cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //Kontext
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 113.1
  pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /Kontext
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 2, 49.2
  cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 20, 5.1
  āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /Kontext
RRÅ, V.kh., 20, 8.1
  markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /Kontext
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 20, 87.2
  mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //Kontext
RRÅ, V.kh., 20, 136.2
  vilipya kāmadhenuṃ ca nāgadrāve niyojayet //Kontext
RRÅ, V.kh., 3, 30.1
  kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /Kontext
RRÅ, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Kontext
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Kontext
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 3, 117.2
  pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Kontext
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Kontext
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Kontext
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Kontext
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Kontext
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Kontext
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Kontext
RRÅ, V.kh., 5, 46.2
  mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //Kontext
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 6, 26.2
  yathālābhena taddrāvairdinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 6, 59.1
  sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /Kontext
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 118.1
  mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 52.1
  mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRÅ, V.kh., 9, 48.2
  abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //Kontext
RRÅ, V.kh., 9, 84.2
  kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //Kontext
RRÅ, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 122.2
  tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Kontext