References

ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Context
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Context
ÅK, 2, 1, 353.1
  kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /Context
RAdhy, 1, 101.2
  nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam //Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Context
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Context
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Context
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Context
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Context
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RKDh, 1, 1, 113.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //Context
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Context
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Context
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Context
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Context
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Context
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RRS, 2, 95.1
  ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /Context
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Context
RRS, 2, 127.1
  andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /Context
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Context
RRS, 7, 16.0
  kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //Context
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Context
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Context