Fundstellen

ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Kontext
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
ŚdhSaṃh, 2, 11, 57.2
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //Kontext
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Kontext
ŚdhSaṃh, 2, 11, 67.1
  mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /Kontext
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Kontext
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Kontext
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 6.2
  kākamācīrasais tadvad dinamekaṃ ca mardayet //Kontext
ŚdhSaṃh, 2, 12, 8.2
  mardayennimbukarasairdinamekam anāratam //Kontext
ŚdhSaṃh, 2, 12, 45.2
  sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Kontext
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Kontext
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Kontext
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 167.2
  tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Kontext
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext
ŚdhSaṃh, 2, 12, 184.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /Kontext
ŚdhSaṃh, 2, 12, 188.1
  dinaikamudayādityo raso deyo dviguñjakaḥ /Kontext
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Kontext
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Kontext
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Kontext
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Kontext
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Kontext
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Kontext
ŚdhSaṃh, 2, 12, 228.2
  tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 236.1
  mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext
ŚdhSaṃh, 2, 12, 277.1
  tataḥ kanyādravair gharme tridinaṃ parimardayet /Kontext
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Kontext