References

ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Context
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Context
ŚdhSaṃh, 2, 11, 57.2
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //Context
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Context
ŚdhSaṃh, 2, 11, 67.1
  mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /Context
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Context
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Context
ŚdhSaṃh, 2, 12, 6.2
  kākamācīrasais tadvad dinamekaṃ ca mardayet //Context
ŚdhSaṃh, 2, 12, 8.2
  mardayennimbukarasairdinamekam anāratam //Context
ŚdhSaṃh, 2, 12, 45.2
  sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //Context
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Context
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Context
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Context
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Context
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Context
ŚdhSaṃh, 2, 12, 167.2
  tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //Context
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Context
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Context
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Context
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Context
ŚdhSaṃh, 2, 12, 184.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /Context
ŚdhSaṃh, 2, 12, 188.1
  dinaikamudayādityo raso deyo dviguñjakaḥ /Context
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Context
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Context
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Context
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Context
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Context
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Context
ŚdhSaṃh, 2, 12, 228.2
  tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //Context
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Context
ŚdhSaṃh, 2, 12, 236.1
  mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /Context
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Context
ŚdhSaṃh, 2, 12, 277.1
  tataḥ kanyādravair gharme tridinaṃ parimardayet /Context
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Context