Fundstellen

RAdhy, 1, 38.1
  saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /Kontext
RAdhy, 1, 41.1
  saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /Kontext
RAdhy, 1, 45.2
  pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //Kontext
RAdhy, 1, 56.1
  khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /Kontext
RAdhy, 1, 61.2
  kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /Kontext
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Kontext
RAdhy, 1, 74.1
  pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /Kontext
RAdhy, 1, 80.2
  kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam //Kontext
RAdhy, 1, 85.2
  dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //Kontext
RAdhy, 1, 91.2
  kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //Kontext
RAdhy, 1, 114.2
  śigrurasena saṃbhāvya mardayec ca dinatrayam //Kontext
RAdhy, 1, 116.1
  bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /Kontext
RAdhy, 1, 138.2
  karpāsīrasatoyena marditāni dinatrayam //Kontext
RAdhy, 1, 182.1
  tatsūtaṃ mardayet khalve jambīrotthadravairdinam /Kontext
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Kontext
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Kontext
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Kontext
RAdhy, 1, 189.1
  jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Kontext
RAdhy, 1, 189.2
  saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RAdhy, 1, 395.2
  niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //Kontext
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Kontext
RAdhy, 1, 427.2
  kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //Kontext
RAdhy, 1, 467.1
  khalve prakṣipya sarvāstānmardayeddinasaptakam /Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext