Fundstellen

RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Kontext
RHT, 2, 3.2
  sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RHT, 2, 18.1
  bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /Kontext
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Kontext
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Kontext
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Kontext