References

RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Context
RRÅ, R.kh., 3, 37.1
  śvetārkaśigrudhattūramṛgadūrvāharītakī /Context
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Context
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Context
RRÅ, R.kh., 7, 38.1
  śigru kośātakī vandhyā kākamācī ca vāyasī /Context
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Context
RRÅ, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Context
RRÅ, V.kh., 10, 17.1
  śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /Context
RRÅ, V.kh., 10, 59.2
  indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //Context
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Context
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Context
RRÅ, V.kh., 11, 26.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Context
RRÅ, V.kh., 11, 28.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Context
RRÅ, V.kh., 11, 31.1
  trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /Context
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Context
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Context
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Context
RRÅ, V.kh., 13, 45.1
  tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /Context
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Context
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Context
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Context
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Context
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Context
RRÅ, V.kh., 3, 79.1
  śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /Context
RRÅ, V.kh., 3, 93.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukam //Context
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Context
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Context
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Context
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Context