References

RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Context
RCūM, 12, 42.1
  triguṇena rasenaiva vimardya guṭikīkṛtam /Context
RCūM, 13, 2.1
  triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /Context
RCūM, 13, 10.1
  triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /Context
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Context
RCūM, 16, 82.2
  dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //Context
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Context
RCūM, 16, 94.2
  dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //Context
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context