Fundstellen

ÅK, 1, 26, 82.1
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /Kontext
RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RKDh, 1, 1, 123.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //Kontext
RRS, 2, 98.2
  vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //Kontext
RRS, 5, 160.2
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
ŚdhSaṃh, 2, 11, 53.2
  mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //Kontext