Fundstellen

RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Kontext
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext