References

ÅK, 2, 1, 43.2
  yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //Context
ÅK, 2, 1, 126.1
  saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /Context
BhPr, 2, 3, 183.2
  sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //Context
RAdhy, 1, 226.2
  samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //Context
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Context
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Context
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Context
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Context
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Context
RMañj, 6, 175.1
  paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /Context
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Context
RMañj, 6, 291.1
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /Context
RPSudh, 5, 98.1
  samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Context
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Context
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Context
ŚdhSaṃh, 2, 12, 156.1
  saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /Context
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Context
ŚdhSaṃh, 2, 12, 262.2
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //Context