Fundstellen

RRS, 10, 4.1
  mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /Kontext
RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 10, 79.1
  caṇakāmlaśca sarveṣāmeka eva praśasyate /Kontext
RRS, 10, 79.2
  amlavetasamekaṃ vā sarveṣāmuttamottamam /Kontext
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Kontext
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 3.2
  ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /Kontext
RRS, 11, 5.2
  ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Kontext
RRS, 2, 126.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RRS, 3, 46.0
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //Kontext
RRS, 3, 51.2
  upatiṣṭhati sūtendramekatvaṃ guṇavattaram //Kontext
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Kontext
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Kontext
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Kontext
RRS, 5, 182.2
  amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /Kontext
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext
RRS, 5, 235.2
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //Kontext
RRS, 8, 33.2
  saṃspṛṣṭalohayorekalohasya parināśanam //Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Kontext