Fundstellen

RSK, 1, 10.2
  kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //Kontext
RSK, 1, 14.1
  sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /Kontext
RSK, 1, 27.2
  yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //Kontext
RSK, 1, 35.1
  lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /Kontext
RSK, 1, 41.1
  pārado bhasmatām itthaṃ puṭenaikena gacchati /Kontext
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Kontext
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Kontext
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Kontext
RSK, 2, 55.1
  athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /Kontext