Fundstellen

ÅK, 1, 25, 1.2
  ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //Kontext
ÅK, 1, 25, 34.1
  saṃsṛṣṭalohayorekalohasya parināśanam /Kontext
ÅK, 1, 25, 57.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
ÅK, 1, 25, 57.2
  śārṅgerīsvarase vāpi dinamekamanāratam //Kontext
ÅK, 1, 25, 58.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Kontext
ÅK, 1, 26, 104.1
  loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /Kontext
ÅK, 1, 26, 110.1
  ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 150.2
  mūṣāmukhaviniṣkrāntā varam ekāpi kākinī //Kontext
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Kontext
ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Kontext
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Kontext
ÅK, 1, 26, 239.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Kontext
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Kontext
ÅK, 2, 1, 20.1
  yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /Kontext
ÅK, 2, 1, 32.1
  mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /Kontext
ÅK, 2, 1, 57.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Kontext
ÅK, 2, 1, 71.2
  ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //Kontext
ÅK, 2, 1, 96.2
  mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //Kontext
ÅK, 2, 1, 101.2
  sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //Kontext
ÅK, 2, 1, 111.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Kontext
ÅK, 2, 1, 128.2
  gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ //Kontext
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Kontext
ÅK, 2, 1, 155.1
  dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /Kontext
ÅK, 2, 1, 245.2
  taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //Kontext
ÅK, 2, 1, 356.2
  mardayedāyase pātre dinaikaṃ tacca śudhyati //Kontext
ÅK, 2, 1, 359.1
  āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /Kontext
ÅK, 2, 1, 359.2
  bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //Kontext