References

BhPr, 1, 8, 15.1
  agnis tatkālam apatat tasyaikasmād vilocanāt /Context
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Context
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Context
BhPr, 2, 3, 48.1
  bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /Context
BhPr, 2, 3, 57.1
  eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /Context
BhPr, 2, 3, 58.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Context
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Context
BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Context
BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Context
BhPr, 2, 3, 108.1
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /Context
BhPr, 2, 3, 130.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Context
BhPr, 2, 3, 156.1
  svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /Context
BhPr, 2, 3, 169.2
  yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //Context
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Context
BhPr, 2, 3, 191.2
  śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //Context
BhPr, 2, 3, 192.2
  tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //Context
BhPr, 2, 3, 220.2
  dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //Context
BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Context
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Context
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context
BhPr, 2, 3, 236.2
  bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //Context