Fundstellen

RAdhy, 1, 14.1
  mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /Kontext
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Kontext
RAdhy, 1, 32.2
  tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //Kontext
RAdhy, 1, 107.2
  nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //Kontext
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Kontext
RAdhy, 1, 121.1
  ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /Kontext
RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Kontext
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Kontext
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Kontext
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Kontext
RAdhy, 1, 224.1
  jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /Kontext
RAdhy, 1, 226.1
  citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca /Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 240.1
  yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak /Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Kontext
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Kontext
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Kontext
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Kontext
RAdhy, 1, 357.2
  gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //Kontext
RAdhy, 1, 385.1
  caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /Kontext
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Kontext
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Kontext
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Kontext
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Kontext
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Kontext
RAdhy, 1, 454.1
  trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /Kontext
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Kontext
RAdhy, 1, 465.2
  śuddharūpyasya catvāro vallaiko hemarājikāḥ //Kontext
RAdhy, 1, 475.2
  māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //Kontext
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Kontext
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Kontext