References

RAdhy, 1, 14.1
  mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /Context
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Context
RAdhy, 1, 32.2
  tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //Context
RAdhy, 1, 107.2
  nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //Context
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Context
RAdhy, 1, 121.1
  ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /Context
RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Context
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Context
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Context
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Context
RAdhy, 1, 224.1
  jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /Context
RAdhy, 1, 226.1
  citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca /Context
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Context
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Context
RAdhy, 1, 240.1
  yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak /Context
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Context
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Context
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Context
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Context
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Context
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Context
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Context
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Context
RAdhy, 1, 357.2
  gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //Context
RAdhy, 1, 385.1
  caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /Context
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Context
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Context
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Context
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Context
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Context
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Context
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Context
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Context
RAdhy, 1, 454.1
  trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /Context
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Context
RAdhy, 1, 465.2
  śuddharūpyasya catvāro vallaiko hemarājikāḥ //Context
RAdhy, 1, 475.2
  māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //Context
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Context
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Context