Fundstellen

RKDh, 1, 1, 35.2
  yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //Kontext
RKDh, 1, 1, 50.1
  ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 93.1
  tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /Kontext
RKDh, 1, 1, 99.1
  lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /Kontext
RKDh, 1, 1, 152.1
  vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /Kontext
RKDh, 1, 1, 152.2
  paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //Kontext
RKDh, 1, 1, 169.2
  dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 174.2
  iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /Kontext
RKDh, 1, 1, 176.3
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Kontext
RKDh, 1, 1, 232.2
  pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //Kontext
RKDh, 1, 1, 233.1
  palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /Kontext
RKDh, 1, 1, 234.2
  kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /Kontext
RKDh, 1, 1, 247.2
  piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //Kontext
RKDh, 1, 1, 256.2
  vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //Kontext
RKDh, 1, 1, 262.2
  khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //Kontext
RKDh, 1, 2, 5.1
  bhavedekamukhī culhī pātanādikriyākarī /Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 46.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Kontext
RKDh, 1, 2, 47.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /Kontext
RKDh, 1, 2, 52.2
  dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam //Kontext
RKDh, 1, 2, 56.14
  sarvasyonasya caikādyaiḥ //Kontext
RKDh, 1, 2, 57.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //Kontext
RKDh, 1, 2, 61.1
  ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /Kontext
RKDh, 1, 2, 62.2
  ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RKDh, 1, 2, 64.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Kontext