Fundstellen

BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 58.1
  kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /Kontext
BhPr, 1, 8, 94.2
  ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //Kontext
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Kontext