References

RRS, 10, 63.1
  ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /Context
RRS, 10, 75.1
  mūtrāṇi hastikarabhamahiṣīkharavājinām /Context
RRS, 11, 90.2
  aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet //Context
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Context
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Context
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Context
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Context
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Context
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Context
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Context
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Context
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Context
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Context
RRS, 5, 40.1
  saptadhā naramūtreṇa bhāvayeddevadālikām /Context
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Context
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Context
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Context
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Context
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Context
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Context
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Context
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Context
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Context
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Context