References

RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Context
RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Context
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Context
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Context
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Context
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Context
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Context
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Context
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Context
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Context
RCūM, 13, 27.2
  gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ //Context
RCūM, 14, 51.1
  dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /Context
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Context
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Context
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RCūM, 14, 178.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Context
RCūM, 9, 1.2
  mūtrāṇi hastikarabhamahiṣīkharavājinām //Context