Fundstellen

RCint, 3, 61.1
  sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /Kontext
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 74.1
  pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Kontext
RCint, 3, 211.1
  catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /Kontext
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Kontext
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 7, 57.2
  hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Kontext
RCint, 8, 223.1
  gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /Kontext
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Kontext
RCint, 8, 248.2
  viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /Kontext