References

ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Context
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Context
ÅK, 2, 1, 217.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Context
ÅK, 2, 1, 270.2
  karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ //Context
KaiNigh, 2, 147.1
  maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī /Context
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Context
RArṇ, 6, 87.1
  gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /Context
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Context
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Context
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Context
RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Context
RCūM, 10, 102.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Context
RCūM, 10, 103.2
  sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //Context
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Context
RCūM, 10, 108.1
  sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /Context
RCūM, 14, 140.2
  gomūtrakaśilādhātujalaiḥ samyagvimardayet //Context
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Context
RRÅ, V.kh., 9, 3.2
  amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet //Context
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Context
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Context
RRS, 2, 109.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Context
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Context
RRS, 2, 112.2
  sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //Context
RRS, 2, 113.2
  puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ //Context
RRS, 2, 116.3
  sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham //Context
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Context