Fundstellen

ÅK, 2, 1, 34.1
  śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam /Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 270.2
  karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ //Kontext
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Kontext
RArṇ, 1, 39.1
  candanāgurukarpūrakuṅkumāntargato rasaḥ /Kontext
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RArṇ, 15, 93.1
  drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /Kontext
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Kontext
RājNigh, 13, 4.2
  khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ //Kontext
RājNigh, 13, 134.1
  karpūranāmabhiś cādāv ante ca maṇivācakaḥ /Kontext
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Kontext
RCint, 5, 11.2
  śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Kontext
RCint, 8, 204.2
  karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //Kontext
RCint, 8, 242.2
  karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam //Kontext
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Kontext
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Kontext
RKDh, 1, 1, 238.2
  karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Kontext
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Kontext
RMañj, 6, 280.1
  lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā /Kontext
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Kontext
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Kontext
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Kontext
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Kontext
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 96.3
  karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Kontext
RRÅ, V.kh., 3, 79.1
  śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 4, 23.2
  karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Kontext
RRÅ, V.kh., 4, 28.1
  karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /Kontext
RRÅ, V.kh., 4, 61.1
  śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /Kontext
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Kontext
RRS, 11, 108.1
  ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /Kontext
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Kontext
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Kontext
ŚdhSaṃh, 2, 12, 264.2
  kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam //Kontext