References

ÅK, 1, 26, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
ÅK, 2, 1, 120.1
  mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet /Context
ÅK, 2, 1, 155.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //Context
ÅK, 2, 1, 208.2
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //Context
ÅK, 2, 1, 229.1
  sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /Context
ÅK, 2, 1, 251.2
  mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //Context
BhPr, 2, 3, 112.2
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Context
RAdhy, 1, 121.2
  taptakharparavinyastaṃ pradahettīvravahninā //Context
RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Context
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Context
RArṇ, 12, 104.1
  mriyate nātra saṃdeho dhmātastīvrānalena tu /Context
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Context
RArṇ, 5, 21.1
  tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 8, 33.1
  etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /Context
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Context
RCint, 4, 23.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Context
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Context
RCūM, 10, 96.2
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //Context
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Context
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Context
RCūM, 13, 64.1
  karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /Context
RCūM, 13, 73.2
  śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //Context
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Context
RCūM, 14, 152.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RCūM, 14, 225.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //Context
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Context
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Context
RCūM, 5, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RKDh, 1, 1, 135.2
  adhastād rasakumbhasya jvālayettīvrapāvakam //Context
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Context
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Context
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Context
RMañj, 6, 73.1
  dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /Context
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Context
RMañj, 6, 105.1
  pradadyādrogiṇe tīvramohavismṛtiśāntaye /Context
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Context
RMañj, 6, 337.3
  jalodaraharaṃ caiva tīvreṇa recanena tu //Context
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Context
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Context
RPSudh, 2, 92.2
  vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ //Context
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Context
RPSudh, 5, 104.1
  nidāghe tīvratāpāddhi himapratyantaparvatāt /Context
RRÅ, R.kh., 6, 16.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
RRÅ, R.kh., 8, 63.2
  yāmaikaṃ tīvrapākena bhasmībhavati niścitam //Context
RRÅ, R.kh., 9, 22.1
  mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /Context
RRÅ, R.kh., 9, 26.1
  dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /Context
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Context
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Context
RRÅ, V.kh., 14, 58.1
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 14, 65.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 14, 82.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 19, 53.1
  kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /Context
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Context
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Context
RRÅ, V.kh., 20, 90.2
  ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //Context
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Context
RRÅ, V.kh., 20, 129.1
  dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /Context
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Context
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 3, 94.2
  bhāvayedamlavargeṇa tīvragharme dināvadhi //Context
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Context
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Context
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Context
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Context
RRÅ, V.kh., 6, 101.1
  tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /Context
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Context
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Context
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Context
RRS, 11, 96.2
  sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //Context
RRS, 2, 103.1
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /Context
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Context
RRS, 4, 68.1
  ahorātratrayaṃ yāvat svedayet tīvravahninā /Context
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Context
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Context
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Context
RRS, 9, 48.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Context
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Context
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Context
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Context