Fundstellen

RArṇ, 1, 27.1
  na garbhaḥ sampradāyārthe raso garbho vidhīyate /Kontext
RArṇ, 1, 27.1
  na garbhaḥ sampradāyārthe raso garbho vidhīyate /Kontext
RArṇ, 10, 25.2
  taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //Kontext
RArṇ, 11, 9.1
  garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /Kontext
RArṇ, 11, 48.2
  tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet //Kontext
RArṇ, 11, 49.0
  pūrvābhiṣekayogena garbhe dravati mardanāt //Kontext
RArṇ, 11, 84.2
  tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //Kontext
RArṇ, 11, 118.2
  tato garbhe patatyāśu jārayet tat sukhena tu //Kontext
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Kontext
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Kontext
RArṇ, 15, 201.3
  prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ //Kontext
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Kontext
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext
RArṇ, 8, 22.2
  rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //Kontext
RArṇ, 8, 23.3
  bhavet samarasaṃ garbhe rasarājasya ca dravet //Kontext
RArṇ, 8, 52.2
  samāṃśaṃ rasarājasya garbhe dravati niścitam //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext