Fundstellen

RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 9, 40.2
  pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Kontext
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Kontext
RRÅ, V.kh., 15, 29.1
  mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /Kontext
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Kontext
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Kontext
RRÅ, V.kh., 15, 51.2
  jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //Kontext
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 59.1
  taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /Kontext
RRÅ, V.kh., 15, 63.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 15, 65.2
  mardayedamlavargeṇa garbhadrāvaṇakena vā //Kontext
RRÅ, V.kh., 15, 80.2
  iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //Kontext
RRÅ, V.kh., 15, 88.2
  taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam //Kontext
RRÅ, V.kh., 15, 89.1
  mardayeddinamekaṃ tu garbhe dravati tad drutam /Kontext
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 15, 91.1
  yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /Kontext
RRÅ, V.kh., 15, 104.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 118.2
  mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 120.2
  evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 17, 58.1
  pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 90.1
  garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Kontext
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Kontext
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 7, 28.1
  prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /Kontext
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext