References

RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Context
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Context
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Context
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Context
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Context
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Context
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Context
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Context
RRS, 9, 71.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Context