Fundstellen

RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Kontext
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 16, 24.2
  sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //Kontext
RCūM, 4, 92.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Kontext
RCūM, 4, 98.2
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext