Fundstellen

RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /Kontext
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Kontext
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Kontext
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /Kontext
RHT, 5, 3.2
  yena dravanti garbhe rasarājasyāmlavargeṇa //Kontext
RHT, 5, 4.2
  garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //Kontext
RHT, 5, 6.2
  grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 5, 13.2
  jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //Kontext
RHT, 5, 14.2
  hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 17.2
  bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Kontext
RHT, 5, 22.2
  ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //Kontext
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Kontext
RHT, 5, 26.2
  garbhe dravati hi bījaṃ mriyate tathādhike dāhe //Kontext
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Kontext
RHT, 5, 29.2
  vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Kontext
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Kontext
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Kontext
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Kontext