References

ÅK, 2, 1, 209.2
  svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //Context
ÅK, 2, 1, 210.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Context
ÅK, 2, 1, 211.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
ÅK, 2, 1, 255.1
  mahāgiriṣu pāṣāṇāntasthito rasaḥ /Context
ÅK, 2, 1, 271.2
  arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam //Context
BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Context
BhPr, 1, 8, 96.1
  malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /Context
BhPr, 1, 8, 97.2
  dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /Context
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Context
BhPr, 2, 3, 71.1
  vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /Context
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Context
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Context
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Context
RArṇ, 12, 74.0
  adivyāstu tṛṇauṣadhyo jāyante girigahvare //Context
RArṇ, 12, 152.1
  sā sthitā gomatītīre gaṅgāyām arbude girau /Context
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Context
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Context
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Context
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Context
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Context
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Context
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Context
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Context
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Context
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Context
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Context
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RCūM, 14, 90.1
  kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /Context
RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Context
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Context
RCūM, 9, 4.2
  mūlakas tintiḍībodhiraktarājagiris tathā //Context
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Context
RMañj, 1, 17.1
  nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /Context
RMañj, 1, 25.1
  kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ /Context
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Context
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Context
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Context
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Context
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Context
RPSudh, 6, 89.2
  arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //Context
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Context
RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Context
RRÅ, R.kh., 2, 7.1
  kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /Context
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Context
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Context
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Context
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Context
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Context
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Context
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Context
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RRS, 5, 104.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Context