References

RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Context
RArṇ, 12, 16.1
  niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /Context
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Context
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Context
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Context
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Context
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Context
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Context
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Context
RArṇ, 6, 10.2
  agastyapuṣpatoyena kumudānāṃ rasena ca //Context
RArṇ, 6, 18.2
  umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /Context
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Context
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Context
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Context
RArṇ, 7, 34.0
  puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //Context
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context
RArṇ, 8, 76.2
  koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //Context
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context