Fundstellen

RRÅ, R.kh., 4, 21.2
  andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //Kontext
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Kontext
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 64.2
  aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Kontext
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Kontext
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Kontext
RRÅ, V.kh., 9, 34.2
  vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //Kontext