References

RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Context
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Context
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Context
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Context
RRS, 2, 92.2
  jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /Context
RRS, 2, 124.2
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Context
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Context
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RRS, 4, 35.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Context
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Context
RRS, 9, 74.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context