Fundstellen

RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RCūM, 10, 88.1
  āṭarūṣajalasvinno vimalo vimalo bhavet /Kontext
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Kontext
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 11, 102.2
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Kontext
RCūM, 12, 29.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Kontext
RCūM, 12, 29.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext