Fundstellen

ÅK, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Kontext
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Kontext
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Kontext
RArṇ, 1, 38.1
  kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /Kontext
RArṇ, 1, 43.1
  svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 8, 215.1
  na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Kontext
RPSudh, 6, 90.1
  nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Kontext
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Kontext
RRÅ, V.kh., 1, 30.2
  liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //Kontext
RRÅ, V.kh., 12, 32.2
  khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //Kontext
RRS, 11, 106.2
  liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //Kontext
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Kontext
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext