References

ÅK, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Context
ÅK, 2, 1, 216.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /Context
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Context
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Context
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Context
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Context
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Context
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Context
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Context
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Context
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Context
RCūM, 14, 130.2
  āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //Context
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Context
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Context
RMañj, 6, 167.1
  sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /Context
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Context
RMañj, 6, 192.3
  viṣūciśūlavātādivahṇimāṃdyapraśāntaye //Context
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Context
RPSudh, 6, 21.3
  agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //Context
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Context
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Context
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Context
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Context
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Context
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Context
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Context
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Context
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Context