References

ÅK, 2, 1, 216.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /Context
ÅK, 2, 1, 317.1
  tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /Context
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 1, 8, 124.2
  hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //Context
BhPr, 1, 8, 144.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Context
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Context
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Context
MPālNigh, 4, 66.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Context
RCint, 6, 83.2
  vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /Context
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Context
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Context
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Context
RCūM, 13, 27.1
  pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /Context
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Context
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Context
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Context
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Context
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Context
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Context
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Context
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context