RCūM, 10, 101.1 | |
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
RCūM, 14, 10.1 | |
ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
RCūM, 14, 30.1 | |
ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext |
RCūM, 14, 145.1 | |
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |