References

BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Context
RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Context
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Context
RCint, 3, 156.1
  daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /Context
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Context
RCūM, 14, 4.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Context
RKDh, 1, 1, 79.1
  saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /Context
RKDh, 1, 1, 83.1
  rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /Context
RMañj, 6, 109.2
  tūlikāmallikājātīpunnāgabakulāvṛtām //Context
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Context
RSK, 1, 11.1
  tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /Context
ŚdhSaṃh, 2, 12, 261.1
  vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /Context