Fundstellen

ÅK, 1, 26, 83.2
  dhūpayecca yathāyogaṃ rasairuparasairapi //Kontext
ÅK, 1, 26, 240.1
  rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /Kontext
ÅK, 2, 1, 2.2
  gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //Kontext
ÅK, 2, 1, 9.1
  ete uparasāḥ khyātā rasarājasya karmaṇi /Kontext
ÅK, 2, 1, 217.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
ÅK, 2, 1, 360.2
  sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //Kontext
ÅK, 2, 1, 361.2
  śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //Kontext
ÅK, 2, 1, 365.2
  abhrapatrādyuparasān śuddhihetoḥ prapācayet //Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RArṇ, 11, 57.3
  abhrakoparasān kṣipraṃ mukhenaiva caratyayam //Kontext
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu vā //Kontext
RArṇ, 11, 126.2
  rasānuparasān dattvā mahājāraṇasaṃyutān //Kontext
RArṇ, 15, 1.2
  mahārasairuparasairlohaiśca parameśvara /Kontext
RArṇ, 15, 201.2
  rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /Kontext
RArṇ, 16, 79.2
  mahārasāṣṭamadhye tu catvāra uparasās tathā //Kontext
RArṇ, 16, 91.1
  mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /Kontext
RArṇ, 17, 148.1
  rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /Kontext
RArṇ, 4, 2.2
  rasoparasalohāni vasanaṃ kāñjikam viḍam /Kontext
RArṇ, 7, 55.0
  evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //Kontext
RArṇ, 7, 56.2
  rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //Kontext
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Kontext
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Kontext
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Kontext
RArṇ, 8, 40.1
  rasoparasalohāni sarvāṇyekatra dhāmayet /Kontext
RArṇ, 8, 51.1
  mahārasānuparasān tīkṣṇalohāni ca kṣipet /Kontext
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Kontext
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Kontext
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RCūM, 5, 85.1
  dhūpayecca yathāyogyai rasairuparasairapi /Kontext
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Kontext
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Kontext
RKDh, 1, 1, 3.1
  rasoparasalohāni khalvapāṣāṇamardakam /Kontext
RKDh, 1, 1, 7.3
  uparasā gandhatālaśilādayaḥ /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 125.1
  dhūpayecca yathāyogyair anyair uparasairapi /Kontext
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Kontext
RMañj, 3, 65.1
  yadoparasabhāvo'sti rase tatsattvayojanam /Kontext
RPSudh, 1, 7.2
  tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //Kontext
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Kontext
RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Kontext
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Kontext
RRÅ, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Kontext
RRÅ, R.kh., 7, 45.1
  kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /Kontext
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 13, 15.1
  kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /Kontext
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Kontext
RRÅ, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Kontext
RRÅ, V.kh., 18, 159.2
  mahārasāścoparasāḥ kaṭutumbyāśca bījakam //Kontext
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Kontext
RRS, 3, 120.2
  śudhyanti rasoparasā dhmātā muñcanti sattvāni //Kontext
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RRS, 9, 73.1
  dhūpayecca yathāyogyairanyairuparasairapi /Kontext