Fundstellen

ÅK, 1, 26, 13.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
ÅK, 1, 26, 101.1
  svedayettattalagataṃ ḍolāyantramiti smṛtam /Kontext
ÅK, 1, 26, 105.2
  kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //Kontext
ÅK, 2, 1, 109.2
  punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //Kontext
ÅK, 2, 1, 112.2
  dolāyantre sāranāle mākṣikaṃ svedayeddinam //Kontext
BhPr, 2, 3, 37.1
  sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /Kontext
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Kontext
BhPr, 2, 3, 156.1
  svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /Kontext
BhPr, 2, 3, 168.1
  bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /Kontext
BhPr, 2, 3, 168.2
  sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /Kontext
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RAdhy, 1, 81.2
  pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram //Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 124.2
  svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //Kontext
RAdhy, 1, 127.1
  yavaciñcikātoyena svedayan svedayed budhaḥ /Kontext
RAdhy, 1, 127.1
  yavaciñcikātoyena svedayan svedayed budhaḥ /Kontext
RAdhy, 1, 131.1
  tato lohakapālasthaṃ svedayenmṛduvahninā /Kontext
RAdhy, 1, 377.1
  tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Kontext
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RAdhy, 1, 395.2
  niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //Kontext
RAdhy, 1, 449.2
  itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext
RAdhy, 1, 468.2
  svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //Kontext
RAdhy, 1, 472.2
  madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //Kontext
RArṇ, 10, 23.1
  dolāsvedena cāvaśyaṃ svedito hi dinatrayam /Kontext
RArṇ, 10, 38.3
  pāradaṃ devadeveśi svedayeddivasatrayam //Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Kontext
RArṇ, 11, 61.3
  kṣārāranālataileṣu svedayenmṛdunāgninā //Kontext
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Kontext
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Kontext
RArṇ, 12, 256.0
  svedayet saptarātraṃ tu trilohena ca veṣṭayet //Kontext
RArṇ, 13, 23.1
  tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /Kontext
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Kontext
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Kontext
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Kontext
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Kontext
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Kontext
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Kontext
RArṇ, 16, 10.2
  kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //Kontext
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 16, 92.1
  svedayedāranālena mardayet pūrvakalkavat /Kontext
RArṇ, 16, 102.1
  ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /Kontext
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RArṇ, 6, 131.1
  aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /Kontext
RArṇ, 6, 132.2
  kulatthakodravakvāthe svedayet sapta vāsarān //Kontext
RArṇ, 7, 6.3
  muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //Kontext
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 7, 66.1
  svedayeddolikāyantre jayantyā svarasena ca /Kontext
RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RCūM, 10, 103.2
  sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //Kontext
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Kontext
RCūM, 13, 24.2
  śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //Kontext
RCūM, 14, 35.1
  svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RCūM, 14, 227.2
  svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 25.1
  sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /Kontext
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Kontext
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Kontext
RKDh, 1, 1, 20.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 128.2
  svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /Kontext
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Kontext
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Kontext
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Kontext
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Kontext
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Kontext
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Kontext
RPSudh, 1, 109.2
  saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ //Kontext
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Kontext
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Kontext
RPSudh, 2, 78.1
  vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /Kontext
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Kontext
RPSudh, 2, 95.1
  triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /Kontext
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Kontext
RPSudh, 2, 105.2
  etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //Kontext
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 71.1
  sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /Kontext
RPSudh, 5, 110.2
  viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //Kontext
RPSudh, 6, 46.1
  vahninā svedayedrātrau prātarutthāya mardayet /Kontext
RPSudh, 6, 76.2
  sveditā hyāranālena yāmācchuddhimavāpnuyāt //Kontext
RPSudh, 6, 80.2
  kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Kontext
RRÅ, R.kh., 4, 13.2
  ityādiparivartena svedayeddivasatrayam //Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, V.kh., 11, 10.3
  dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //Kontext
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Kontext
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 16, 39.1
  svedayenmṛdupākena samuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 16, 41.1
  mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Kontext
RRÅ, V.kh., 16, 68.1
  svedayedvā divārātrau nirvāte kariṣāgninā /Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Kontext
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Kontext
RRÅ, V.kh., 6, 105.1
  dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /Kontext
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Kontext
RRÅ, V.kh., 6, 107.2
  kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 52.1
  svedayedāsavāmlena vīryatejaḥpravṛddhaye /Kontext
RRS, 11, 119.2
  saptadhā sveditaḥ sūto mriyate gomayāgninā //Kontext
RRS, 2, 112.2
  sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //Kontext
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Kontext
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RRS, 4, 68.1
  ahorātratrayaṃ yāvat svedayet tīvravahninā /Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Kontext
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Kontext
RRS, 9, 76.2
  svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /Kontext
RRS, 9, 87.2
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
ŚdhSaṃh, 2, 11, 88.2
  svedayeddolikāyantre jayantyāḥ svarasena ca //Kontext
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Kontext
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Kontext