Fundstellen

RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Kontext
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 161.1
  meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 12, 186.3
  ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Kontext
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Kontext
RArṇ, 12, 278.2
  pakṣamāsādiṣaṇmāsavedhanāni mahītale //Kontext
RArṇ, 12, 278.2
  pakṣamāsādiṣaṇmāsavedhanāni mahītale //Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Kontext
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Kontext
RArṇ, 12, 298.2
  bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //Kontext
RArṇ, 12, 299.2
  māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //Kontext
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Kontext
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Kontext
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Kontext
RArṇ, 12, 310.2
  ṣaṇmāsena prāśanena jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 321.1
  upayuñjīta māsaikaṃ valīpalitavarjitaḥ /Kontext
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Kontext
RArṇ, 12, 380.3
  ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 14, 25.2
  māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 14, 28.2
  caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //Kontext
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Kontext
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 15, 8.1
  māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /Kontext
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Kontext
RArṇ, 15, 105.2
  bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext