References

RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RRS, 2, 116.1
  piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /Context
RRS, 2, 124.1
  snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /Context
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Context
RRS, 3, 158.2
  dhmātāni śuddhivargeṇa milanti ca parasparam //Context
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Context
RRS, 5, 228.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Context